Declension table of ?cukṣobhayiṣuDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cukṣobhayiṣu | cukṣobhayiṣuṇī | cukṣobhayiṣūṇi |
Vocative | cukṣobhayiṣu | cukṣobhayiṣuṇī | cukṣobhayiṣūṇi |
Accusative | cukṣobhayiṣu | cukṣobhayiṣuṇī | cukṣobhayiṣūṇi |
Instrumental | cukṣobhayiṣuṇā | cukṣobhayiṣubhyām | cukṣobhayiṣubhiḥ |
Dative | cukṣobhayiṣuṇe | cukṣobhayiṣubhyām | cukṣobhayiṣubhyaḥ |
Ablative | cukṣobhayiṣuṇaḥ | cukṣobhayiṣubhyām | cukṣobhayiṣubhyaḥ |
Genitive | cukṣobhayiṣuṇaḥ | cukṣobhayiṣuṇoḥ | cukṣobhayiṣūṇām |
Locative | cukṣobhayiṣuṇi | cukṣobhayiṣuṇoḥ | cukṣobhayiṣuṣu |