Declension table of ?codapravṛddhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | codapravṛddham | codapravṛddhe | codapravṛddhāni |
Vocative | codapravṛddha | codapravṛddhe | codapravṛddhāni |
Accusative | codapravṛddham | codapravṛddhe | codapravṛddhāni |
Instrumental | codapravṛddhena | codapravṛddhābhyām | codapravṛddhaiḥ |
Dative | codapravṛddhāya | codapravṛddhābhyām | codapravṛddhebhyaḥ |
Ablative | codapravṛddhāt | codapravṛddhābhyām | codapravṛddhebhyaḥ |
Genitive | codapravṛddhasya | codapravṛddhayoḥ | codapravṛddhānām |
Locative | codapravṛddhe | codapravṛddhayoḥ | codapravṛddheṣu |