Declension table of ?citrasaṃsthaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | citrasaṃstham | citrasaṃsthe | citrasaṃsthāni |
Vocative | citrasaṃstha | citrasaṃsthe | citrasaṃsthāni |
Accusative | citrasaṃstham | citrasaṃsthe | citrasaṃsthāni |
Instrumental | citrasaṃsthena | citrasaṃsthābhyām | citrasaṃsthaiḥ |
Dative | citrasaṃsthāya | citrasaṃsthābhyām | citrasaṃsthebhyaḥ |
Ablative | citrasaṃsthāt | citrasaṃsthābhyām | citrasaṃsthebhyaḥ |
Genitive | citrasaṃsthasya | citrasaṃsthayoḥ | citrasaṃsthānām |
Locative | citrasaṃsthe | citrasaṃsthayoḥ | citrasaṃstheṣu |