Declension table of ?cirāśritaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cirāśritam | cirāśrite | cirāśritāni |
Vocative | cirāśrita | cirāśrite | cirāśritāni |
Accusative | cirāśritam | cirāśrite | cirāśritāni |
Instrumental | cirāśritena | cirāśritābhyām | cirāśritaiḥ |
Dative | cirāśritāya | cirāśritābhyām | cirāśritebhyaḥ |
Ablative | cirāśritāt | cirāśritābhyām | cirāśritebhyaḥ |
Genitive | cirāśritasya | cirāśritayoḥ | cirāśritānām |
Locative | cirāśrite | cirāśritayoḥ | cirāśriteṣu |