Declension table of ?chidvaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | chidvaram | chidvare | chidvarāṇi |
Vocative | chidvara | chidvare | chidvarāṇi |
Accusative | chidvaram | chidvare | chidvarāṇi |
Instrumental | chidvareṇa | chidvarābhyām | chidvaraiḥ |
Dative | chidvarāya | chidvarābhyām | chidvarebhyaḥ |
Ablative | chidvarāt | chidvarābhyām | chidvarebhyaḥ |
Genitive | chidvarasya | chidvarayoḥ | chidvarāṇām |
Locative | chidvare | chidvarayoḥ | chidvareṣu |