Declension table of ?chedopasthāpanīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | chedopasthāpanīyam | chedopasthāpanīye | chedopasthāpanīyāni |
Vocative | chedopasthāpanīya | chedopasthāpanīye | chedopasthāpanīyāni |
Accusative | chedopasthāpanīyam | chedopasthāpanīye | chedopasthāpanīyāni |
Instrumental | chedopasthāpanīyena | chedopasthāpanīyābhyām | chedopasthāpanīyaiḥ |
Dative | chedopasthāpanīyāya | chedopasthāpanīyābhyām | chedopasthāpanīyebhyaḥ |
Ablative | chedopasthāpanīyāt | chedopasthāpanīyābhyām | chedopasthāpanīyebhyaḥ |
Genitive | chedopasthāpanīyasya | chedopasthāpanīyayoḥ | chedopasthāpanīyānām |
Locative | chedopasthāpanīye | chedopasthāpanīyayoḥ | chedopasthāpanīyeṣu |