Declension table of ?chandaḥpratiṣṭhānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | chandaḥpratiṣṭhānam | chandaḥpratiṣṭhāne | chandaḥpratiṣṭhānāni |
Vocative | chandaḥpratiṣṭhāna | chandaḥpratiṣṭhāne | chandaḥpratiṣṭhānāni |
Accusative | chandaḥpratiṣṭhānam | chandaḥpratiṣṭhāne | chandaḥpratiṣṭhānāni |
Instrumental | chandaḥpratiṣṭhānena | chandaḥpratiṣṭhānābhyām | chandaḥpratiṣṭhānaiḥ |
Dative | chandaḥpratiṣṭhānāya | chandaḥpratiṣṭhānābhyām | chandaḥpratiṣṭhānebhyaḥ |
Ablative | chandaḥpratiṣṭhānāt | chandaḥpratiṣṭhānābhyām | chandaḥpratiṣṭhānebhyaḥ |
Genitive | chandaḥpratiṣṭhānasya | chandaḥpratiṣṭhānayoḥ | chandaḥpratiṣṭhānānām |
Locative | chandaḥpratiṣṭhāne | chandaḥpratiṣṭhānayoḥ | chandaḥpratiṣṭhāneṣu |