Declension table of ?chalitarāma

Deva

NeuterSingularDualPlural
Nominativechalitarāmam chalitarāme chalitarāmāṇi
Vocativechalitarāma chalitarāme chalitarāmāṇi
Accusativechalitarāmam chalitarāme chalitarāmāṇi
Instrumentalchalitarāmeṇa chalitarāmābhyām chalitarāmaiḥ
Dativechalitarāmāya chalitarāmābhyām chalitarāmebhyaḥ
Ablativechalitarāmāt chalitarāmābhyām chalitarāmebhyaḥ
Genitivechalitarāmasya chalitarāmayoḥ chalitarāmāṇām
Locativechalitarāme chalitarāmayoḥ chalitarāmeṣu

Compound chalitarāma -

Adverb -chalitarāmam -chalitarāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria