Declension table of ?catuścalitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | catuścalitam | catuścalite | catuścalitāni |
Vocative | catuścalita | catuścalite | catuścalitāni |
Accusative | catuścalitam | catuścalite | catuścalitāni |
Instrumental | catuścalitena | catuścalitābhyām | catuścalitaiḥ |
Dative | catuścalitāya | catuścalitābhyām | catuścalitebhyaḥ |
Ablative | catuścalitāt | catuścalitābhyām | catuścalitebhyaḥ |
Genitive | catuścalitasya | catuścalitayoḥ | catuścalitānām |
Locative | catuścalite | catuścalitayoḥ | catuścaliteṣu |