Declension table of ?caturbhāgaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | caturbhāgam | caturbhāge | caturbhāgāṇi |
Vocative | caturbhāga | caturbhāge | caturbhāgāṇi |
Accusative | caturbhāgam | caturbhāge | caturbhāgāṇi |
Instrumental | caturbhāgeṇa | caturbhāgābhyām | caturbhāgaiḥ |
Dative | caturbhāgāya | caturbhāgābhyām | caturbhāgebhyaḥ |
Ablative | caturbhāgāt | caturbhāgābhyām | caturbhāgebhyaḥ |
Genitive | caturbhāgasya | caturbhāgayoḥ | caturbhāgāṇām |
Locative | caturbhāge | caturbhāgayoḥ | caturbhāgeṣu |