Declension table of ?catuṣpuṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | catuṣpuṭam | catuṣpuṭe | catuṣpuṭāni |
Vocative | catuṣpuṭa | catuṣpuṭe | catuṣpuṭāni |
Accusative | catuṣpuṭam | catuṣpuṭe | catuṣpuṭāni |
Instrumental | catuṣpuṭena | catuṣpuṭābhyām | catuṣpuṭaiḥ |
Dative | catuṣpuṭāya | catuṣpuṭābhyām | catuṣpuṭebhyaḥ |
Ablative | catuṣpuṭāt | catuṣpuṭābhyām | catuṣpuṭebhyaḥ |
Genitive | catuṣpuṭasya | catuṣpuṭayoḥ | catuṣpuṭānām |
Locative | catuṣpuṭe | catuṣpuṭayoḥ | catuṣpuṭeṣu |