Declension table of ?caritrapuṣpaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | caritrapuṣpam | caritrapuṣpe | caritrapuṣpāṇi |
Vocative | caritrapuṣpa | caritrapuṣpe | caritrapuṣpāṇi |
Accusative | caritrapuṣpam | caritrapuṣpe | caritrapuṣpāṇi |
Instrumental | caritrapuṣpeṇa | caritrapuṣpābhyām | caritrapuṣpaiḥ |
Dative | caritrapuṣpāya | caritrapuṣpābhyām | caritrapuṣpebhyaḥ |
Ablative | caritrapuṣpāt | caritrapuṣpābhyām | caritrapuṣpebhyaḥ |
Genitive | caritrapuṣpasya | caritrapuṣpayoḥ | caritrapuṣpāṇām |
Locative | caritrapuṣpe | caritrapuṣpayoḥ | caritrapuṣpeṣu |