Declension table of ?camrīṣa

Deva

NeuterSingularDualPlural
Nominativecamrīṣam camrīṣe camrīṣāṇi
Vocativecamrīṣa camrīṣe camrīṣāṇi
Accusativecamrīṣam camrīṣe camrīṣāṇi
Instrumentalcamrīṣeṇa camrīṣābhyām camrīṣaiḥ
Dativecamrīṣāya camrīṣābhyām camrīṣebhyaḥ
Ablativecamrīṣāt camrīṣābhyām camrīṣebhyaḥ
Genitivecamrīṣasya camrīṣayoḥ camrīṣāṇām
Locativecamrīṣe camrīṣayoḥ camrīṣeṣu

Compound camrīṣa -

Adverb -camrīṣam -camrīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria