Declension table of ?cakṣurvanyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cakṣurvanyam | cakṣurvanye | cakṣurvanyāni |
Vocative | cakṣurvanya | cakṣurvanye | cakṣurvanyāni |
Accusative | cakṣurvanyam | cakṣurvanye | cakṣurvanyāni |
Instrumental | cakṣurvanyena | cakṣurvanyābhyām | cakṣurvanyaiḥ |
Dative | cakṣurvanyāya | cakṣurvanyābhyām | cakṣurvanyebhyaḥ |
Ablative | cakṣurvanyāt | cakṣurvanyābhyām | cakṣurvanyebhyaḥ |
Genitive | cakṣurvanyasya | cakṣurvanyayoḥ | cakṣurvanyānām |
Locative | cakṣurvanye | cakṣurvanyayoḥ | cakṣurvanyeṣu |