Declension table of ?cakṣurvanya

Deva

NeuterSingularDualPlural
Nominativecakṣurvanyam cakṣurvanye cakṣurvanyāni
Vocativecakṣurvanya cakṣurvanye cakṣurvanyāni
Accusativecakṣurvanyam cakṣurvanye cakṣurvanyāni
Instrumentalcakṣurvanyena cakṣurvanyābhyām cakṣurvanyaiḥ
Dativecakṣurvanyāya cakṣurvanyābhyām cakṣurvanyebhyaḥ
Ablativecakṣurvanyāt cakṣurvanyābhyām cakṣurvanyebhyaḥ
Genitivecakṣurvanyasya cakṣurvanyayoḥ cakṣurvanyānām
Locativecakṣurvanye cakṣurvanyayoḥ cakṣurvanyeṣu

Compound cakṣurvanya -

Adverb -cakṣurvanyam -cakṣurvanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria