Declension table of ?cārvākadarśanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cārvākadarśanam | cārvākadarśane | cārvākadarśanāni |
Vocative | cārvākadarśana | cārvākadarśane | cārvākadarśanāni |
Accusative | cārvākadarśanam | cārvākadarśane | cārvākadarśanāni |
Instrumental | cārvākadarśanena | cārvākadarśanābhyām | cārvākadarśanaiḥ |
Dative | cārvākadarśanāya | cārvākadarśanābhyām | cārvākadarśanebhyaḥ |
Ablative | cārvākadarśanāt | cārvākadarśanābhyām | cārvākadarśanebhyaḥ |
Genitive | cārvākadarśanasya | cārvākadarśanayoḥ | cārvākadarśanānām |
Locative | cārvākadarśane | cārvākadarśanayoḥ | cārvākadarśaneṣu |