Declension table of ?cārmaṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cārmaṇam | cārmaṇe | cārmaṇāni |
Vocative | cārmaṇa | cārmaṇe | cārmaṇāni |
Accusative | cārmaṇam | cārmaṇe | cārmaṇāni |
Instrumental | cārmaṇena | cārmaṇābhyām | cārmaṇaiḥ |
Dative | cārmaṇāya | cārmaṇābhyām | cārmaṇebhyaḥ |
Ablative | cārmaṇāt | cārmaṇābhyām | cārmaṇebhyaḥ |
Genitive | cārmaṇasya | cārmaṇayoḥ | cārmaṇānām |
Locative | cārmaṇe | cārmaṇayoḥ | cārmaṇeṣu |