Declension table of ?buddhiśastraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | buddhiśastram | buddhiśastre | buddhiśastrāṇi |
Vocative | buddhiśastra | buddhiśastre | buddhiśastrāṇi |
Accusative | buddhiśastram | buddhiśastre | buddhiśastrāṇi |
Instrumental | buddhiśastreṇa | buddhiśastrābhyām | buddhiśastraiḥ |
Dative | buddhiśastrāya | buddhiśastrābhyām | buddhiśastrebhyaḥ |
Ablative | buddhiśastrāt | buddhiśastrābhyām | buddhiśastrebhyaḥ |
Genitive | buddhiśastrasya | buddhiśastrayoḥ | buddhiśastrāṇām |
Locative | buddhiśastre | buddhiśastrayoḥ | buddhiśastreṣu |