Declension table of ?bībhatsakarmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bībhatsakarma | bībhatsakarmaṇī | bībhatsakarmāṇi |
Vocative | bībhatsakarman bībhatsakarma | bībhatsakarmaṇī | bībhatsakarmāṇi |
Accusative | bībhatsakarma | bībhatsakarmaṇī | bībhatsakarmāṇi |
Instrumental | bībhatsakarmaṇā | bībhatsakarmabhyām | bībhatsakarmabhiḥ |
Dative | bībhatsakarmaṇe | bībhatsakarmabhyām | bībhatsakarmabhyaḥ |
Ablative | bībhatsakarmaṇaḥ | bībhatsakarmabhyām | bībhatsakarmabhyaḥ |
Genitive | bībhatsakarmaṇaḥ | bībhatsakarmaṇoḥ | bībhatsakarmaṇām |
Locative | bībhatsakarmaṇi | bībhatsakarmaṇoḥ | bībhatsakarmasu |