Declension table of ?bhūyaskaraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūyaskaram | bhūyaskare | bhūyaskarāṇi |
Vocative | bhūyaskara | bhūyaskare | bhūyaskarāṇi |
Accusative | bhūyaskaram | bhūyaskare | bhūyaskarāṇi |
Instrumental | bhūyaskareṇa | bhūyaskarābhyām | bhūyaskaraiḥ |
Dative | bhūyaskarāya | bhūyaskarābhyām | bhūyaskarebhyaḥ |
Ablative | bhūyaskarāt | bhūyaskarābhyām | bhūyaskarebhyaḥ |
Genitive | bhūyaskarasya | bhūyaskarayoḥ | bhūyaskarāṇām |
Locative | bhūyaskare | bhūyaskarayoḥ | bhūyaskareṣu |