Declension table of ?bhūtopahatacittaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūtopahatacittam | bhūtopahatacitte | bhūtopahatacittāni |
Vocative | bhūtopahatacitta | bhūtopahatacitte | bhūtopahatacittāni |
Accusative | bhūtopahatacittam | bhūtopahatacitte | bhūtopahatacittāni |
Instrumental | bhūtopahatacittena | bhūtopahatacittābhyām | bhūtopahatacittaiḥ |
Dative | bhūtopahatacittāya | bhūtopahatacittābhyām | bhūtopahatacittebhyaḥ |
Ablative | bhūtopahatacittāt | bhūtopahatacittābhyām | bhūtopahatacittebhyaḥ |
Genitive | bhūtopahatacittasya | bhūtopahatacittayoḥ | bhūtopahatacittānām |
Locative | bhūtopahatacitte | bhūtopahatacittayoḥ | bhūtopahatacitteṣu |