Declension table of ?bhūtinidhāna

Deva

NeuterSingularDualPlural
Nominativebhūtinidhānam bhūtinidhāne bhūtinidhānāni
Vocativebhūtinidhāna bhūtinidhāne bhūtinidhānāni
Accusativebhūtinidhānam bhūtinidhāne bhūtinidhānāni
Instrumentalbhūtinidhānena bhūtinidhānābhyām bhūtinidhānaiḥ
Dativebhūtinidhānāya bhūtinidhānābhyām bhūtinidhānebhyaḥ
Ablativebhūtinidhānāt bhūtinidhānābhyām bhūtinidhānebhyaḥ
Genitivebhūtinidhānasya bhūtinidhānayoḥ bhūtinidhānānām
Locativebhūtinidhāne bhūtinidhānayoḥ bhūtinidhāneṣu

Compound bhūtinidhāna -

Adverb -bhūtinidhānam -bhūtinidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria