Declension table of ?bhūtanāśana

Deva

NeuterSingularDualPlural
Nominativebhūtanāśanam bhūtanāśane bhūtanāśanāni
Vocativebhūtanāśana bhūtanāśane bhūtanāśanāni
Accusativebhūtanāśanam bhūtanāśane bhūtanāśanāni
Instrumentalbhūtanāśanena bhūtanāśanābhyām bhūtanāśanaiḥ
Dativebhūtanāśanāya bhūtanāśanābhyām bhūtanāśanebhyaḥ
Ablativebhūtanāśanāt bhūtanāśanābhyām bhūtanāśanebhyaḥ
Genitivebhūtanāśanasya bhūtanāśanayoḥ bhūtanāśanānām
Locativebhūtanāśane bhūtanāśanayoḥ bhūtanāśaneṣu

Compound bhūtanāśana -

Adverb -bhūtanāśanam -bhūtanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria