Declension table of ?bhūtanāśanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūtanāśanam | bhūtanāśane | bhūtanāśanāni |
Vocative | bhūtanāśana | bhūtanāśane | bhūtanāśanāni |
Accusative | bhūtanāśanam | bhūtanāśane | bhūtanāśanāni |
Instrumental | bhūtanāśanena | bhūtanāśanābhyām | bhūtanāśanaiḥ |
Dative | bhūtanāśanāya | bhūtanāśanābhyām | bhūtanāśanebhyaḥ |
Ablative | bhūtanāśanāt | bhūtanāśanābhyām | bhūtanāśanebhyaḥ |
Genitive | bhūtanāśanasya | bhūtanāśanayoḥ | bhūtanāśanānām |
Locative | bhūtanāśane | bhūtanāśanayoḥ | bhūtanāśaneṣu |