Declension table of ?bhūtakālikaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūtakālikam | bhūtakālike | bhūtakālikāni |
Vocative | bhūtakālika | bhūtakālike | bhūtakālikāni |
Accusative | bhūtakālikam | bhūtakālike | bhūtakālikāni |
Instrumental | bhūtakālikena | bhūtakālikābhyām | bhūtakālikaiḥ |
Dative | bhūtakālikāya | bhūtakālikābhyām | bhūtakālikebhyaḥ |
Ablative | bhūtakālikāt | bhūtakālikābhyām | bhūtakālikebhyaḥ |
Genitive | bhūtakālikasya | bhūtakālikayoḥ | bhūtakālikānām |
Locative | bhūtakālike | bhūtakālikayoḥ | bhūtakālikeṣu |