Declension table of ?bhūtabhāvanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūtabhāvanam | bhūtabhāvane | bhūtabhāvanāni |
Vocative | bhūtabhāvana | bhūtabhāvane | bhūtabhāvanāni |
Accusative | bhūtabhāvanam | bhūtabhāvane | bhūtabhāvanāni |
Instrumental | bhūtabhāvanena | bhūtabhāvanābhyām | bhūtabhāvanaiḥ |
Dative | bhūtabhāvanāya | bhūtabhāvanābhyām | bhūtabhāvanebhyaḥ |
Ablative | bhūtabhāvanāt | bhūtabhāvanābhyām | bhūtabhāvanebhyaḥ |
Genitive | bhūtabhāvanasya | bhūtabhāvanayoḥ | bhūtabhāvanānām |
Locative | bhūtabhāvane | bhūtabhāvanayoḥ | bhūtabhāvaneṣu |