Declension table of ?bhūsthitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūsthitam | bhūsthite | bhūsthitāni |
Vocative | bhūsthita | bhūsthite | bhūsthitāni |
Accusative | bhūsthitam | bhūsthite | bhūsthitāni |
Instrumental | bhūsthitena | bhūsthitābhyām | bhūsthitaiḥ |
Dative | bhūsthitāya | bhūsthitābhyām | bhūsthitebhyaḥ |
Ablative | bhūsthitāt | bhūsthitābhyām | bhūsthitebhyaḥ |
Genitive | bhūsthitasya | bhūsthitayoḥ | bhūsthitānām |
Locative | bhūsthite | bhūsthitayoḥ | bhūsthiteṣu |