Declension table of ?bhūriviyogaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūriviyogam | bhūriviyoge | bhūriviyogāṇi |
Vocative | bhūriviyoga | bhūriviyoge | bhūriviyogāṇi |
Accusative | bhūriviyogam | bhūriviyoge | bhūriviyogāṇi |
Instrumental | bhūriviyogeṇa | bhūriviyogābhyām | bhūriviyogaiḥ |
Dative | bhūriviyogāya | bhūriviyogābhyām | bhūriviyogebhyaḥ |
Ablative | bhūriviyogāt | bhūriviyogābhyām | bhūriviyogebhyaḥ |
Genitive | bhūriviyogasya | bhūriviyogayoḥ | bhūriviyogāṇām |
Locative | bhūriviyoge | bhūriviyogayoḥ | bhūriviyogeṣu |