Declension table of ?bhūripādātaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūripādātam | bhūripādāte | bhūripādātāni |
Vocative | bhūripādāta | bhūripādāte | bhūripādātāni |
Accusative | bhūripādātam | bhūripādāte | bhūripādātāni |
Instrumental | bhūripādātena | bhūripādātābhyām | bhūripādātaiḥ |
Dative | bhūripādātāya | bhūripādātābhyām | bhūripādātebhyaḥ |
Ablative | bhūripādātāt | bhūripādātābhyām | bhūripādātebhyaḥ |
Genitive | bhūripādātasya | bhūripādātayoḥ | bhūripādātānām |
Locative | bhūripādāte | bhūripādātayoḥ | bhūripādāteṣu |