Declension table of ?bhūridhāmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūridhāma | bhūridhāmnī | bhūridhāmāni |
Vocative | bhūridhāman bhūridhāma | bhūridhāmnī | bhūridhāmāni |
Accusative | bhūridhāma | bhūridhāmnī | bhūridhāmāni |
Instrumental | bhūridhāmnā | bhūridhāmabhyām | bhūridhāmabhiḥ |
Dative | bhūridhāmne | bhūridhāmabhyām | bhūridhāmabhyaḥ |
Ablative | bhūridhāmnaḥ | bhūridhāmabhyām | bhūridhāmabhyaḥ |
Genitive | bhūridhāmnaḥ | bhūridhāmnoḥ | bhūridhāmnām |
Locative | bhūridhāmni bhūridhāmani | bhūridhāmnoḥ | bhūridhāmasu |