Declension table of ?bhūridakṣiṇa

Deva

NeuterSingularDualPlural
Nominativebhūridakṣiṇam bhūridakṣiṇe bhūridakṣiṇāni
Vocativebhūridakṣiṇa bhūridakṣiṇe bhūridakṣiṇāni
Accusativebhūridakṣiṇam bhūridakṣiṇe bhūridakṣiṇāni
Instrumentalbhūridakṣiṇena bhūridakṣiṇābhyām bhūridakṣiṇaiḥ
Dativebhūridakṣiṇāya bhūridakṣiṇābhyām bhūridakṣiṇebhyaḥ
Ablativebhūridakṣiṇāt bhūridakṣiṇābhyām bhūridakṣiṇebhyaḥ
Genitivebhūridakṣiṇasya bhūridakṣiṇayoḥ bhūridakṣiṇānām
Locativebhūridakṣiṇe bhūridakṣiṇayoḥ bhūridakṣiṇeṣu

Compound bhūridakṣiṇa -

Adverb -bhūridakṣiṇam -bhūridakṣiṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria