Declension table of ?bhūridāvatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūridāvat | bhūridāvantī bhūridāvatī | bhūridāvanti |
Vocative | bhūridāvat | bhūridāvantī bhūridāvatī | bhūridāvanti |
Accusative | bhūridāvat | bhūridāvantī bhūridāvatī | bhūridāvanti |
Instrumental | bhūridāvatā | bhūridāvadbhyām | bhūridāvadbhiḥ |
Dative | bhūridāvate | bhūridāvadbhyām | bhūridāvadbhyaḥ |
Ablative | bhūridāvataḥ | bhūridāvadbhyām | bhūridāvadbhyaḥ |
Genitive | bhūridāvataḥ | bhūridāvatoḥ | bhūridāvatām |
Locative | bhūridāvati | bhūridāvatoḥ | bhūridāvatsu |