Declension table of ?bhūriṣāhDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhūriṣāṭ | bhūriṣāhī | bhūriṣāṃhi |
Vocative | bhūriṣāṭ | bhūriṣāhī | bhūriṣāṃhi |
Accusative | bhūriṣāṭ | bhūriṣāhī | bhūriṣāṃhi |
Instrumental | bhūriṣāhā | bhūriṣāḍbhyām | bhūriṣāḍbhiḥ |
Dative | bhūriṣāhe | bhūriṣāḍbhyām | bhūriṣāḍbhyaḥ |
Ablative | bhūriṣāhaḥ | bhūriṣāḍbhyām | bhūriṣāḍbhyaḥ |
Genitive | bhūriṣāhaḥ | bhūriṣāhoḥ | bhūriṣāhām |
Locative | bhūriṣāhi | bhūriṣāhoḥ | bhūriṣāṭsu |