Declension table of ?bhūmivāsin

Deva

NeuterSingularDualPlural
Nominativebhūmivāsi bhūmivāsinī bhūmivāsīni
Vocativebhūmivāsin bhūmivāsi bhūmivāsinī bhūmivāsīni
Accusativebhūmivāsi bhūmivāsinī bhūmivāsīni
Instrumentalbhūmivāsinā bhūmivāsibhyām bhūmivāsibhiḥ
Dativebhūmivāsine bhūmivāsibhyām bhūmivāsibhyaḥ
Ablativebhūmivāsinaḥ bhūmivāsibhyām bhūmivāsibhyaḥ
Genitivebhūmivāsinaḥ bhūmivāsinoḥ bhūmivāsinām
Locativebhūmivāsini bhūmivāsinoḥ bhūmivāsiṣu

Compound bhūmivāsi -

Adverb -bhūmivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria