Declension table of ?bhūmiparimāṇa

Deva

NeuterSingularDualPlural
Nominativebhūmiparimāṇam bhūmiparimāṇe bhūmiparimāṇāni
Vocativebhūmiparimāṇa bhūmiparimāṇe bhūmiparimāṇāni
Accusativebhūmiparimāṇam bhūmiparimāṇe bhūmiparimāṇāni
Instrumentalbhūmiparimāṇena bhūmiparimāṇābhyām bhūmiparimāṇaiḥ
Dativebhūmiparimāṇāya bhūmiparimāṇābhyām bhūmiparimāṇebhyaḥ
Ablativebhūmiparimāṇāt bhūmiparimāṇābhyām bhūmiparimāṇebhyaḥ
Genitivebhūmiparimāṇasya bhūmiparimāṇayoḥ bhūmiparimāṇānām
Locativebhūmiparimāṇe bhūmiparimāṇayoḥ bhūmiparimāṇeṣu

Compound bhūmiparimāṇa -

Adverb -bhūmiparimāṇam -bhūmiparimāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria