Declension table of ?bhrūkuṭīmukhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrūkuṭīmukham | bhrūkuṭīmukhe | bhrūkuṭīmukhāni |
Vocative | bhrūkuṭīmukha | bhrūkuṭīmukhe | bhrūkuṭīmukhāni |
Accusative | bhrūkuṭīmukham | bhrūkuṭīmukhe | bhrūkuṭīmukhāni |
Instrumental | bhrūkuṭīmukhena | bhrūkuṭīmukhābhyām | bhrūkuṭīmukhaiḥ |
Dative | bhrūkuṭīmukhāya | bhrūkuṭīmukhābhyām | bhrūkuṭīmukhebhyaḥ |
Ablative | bhrūkuṭīmukhāt | bhrūkuṭīmukhābhyām | bhrūkuṭīmukhebhyaḥ |
Genitive | bhrūkuṭīmukhasya | bhrūkuṭīmukhayoḥ | bhrūkuṭīmukhānām |
Locative | bhrūkuṭīmukhe | bhrūkuṭīmukhayoḥ | bhrūkuṭīmukheṣu |