Declension table of ?bhrūṇabhidDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrūṇabhit | bhrūṇabhidī | bhrūṇabhindi |
Vocative | bhrūṇabhit | bhrūṇabhidī | bhrūṇabhindi |
Accusative | bhrūṇabhit | bhrūṇabhidī | bhrūṇabhindi |
Instrumental | bhrūṇabhidā | bhrūṇabhidbhyām | bhrūṇabhidbhiḥ |
Dative | bhrūṇabhide | bhrūṇabhidbhyām | bhrūṇabhidbhyaḥ |
Ablative | bhrūṇabhidaḥ | bhrūṇabhidbhyām | bhrūṇabhidbhyaḥ |
Genitive | bhrūṇabhidaḥ | bhrūṇabhidoḥ | bhrūṇabhidām |
Locative | bhrūṇabhidi | bhrūṇabhidoḥ | bhrūṇabhitsu |