Declension table of ?bhramita

Deva

NeuterSingularDualPlural
Nominativebhramitam bhramite bhramitāni
Vocativebhramita bhramite bhramitāni
Accusativebhramitam bhramite bhramitāni
Instrumentalbhramitena bhramitābhyām bhramitaiḥ
Dativebhramitāya bhramitābhyām bhramitebhyaḥ
Ablativebhramitāt bhramitābhyām bhramitebhyaḥ
Genitivebhramitasya bhramitayoḥ bhramitānām
Locativebhramite bhramitayoḥ bhramiteṣu

Compound bhramita -

Adverb -bhramitam -bhramitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria