Declension table of ?bhramarāmbākṣetramāhātmya

Deva

NeuterSingularDualPlural
Nominativebhramarāmbākṣetramāhātmyam bhramarāmbākṣetramāhātmye bhramarāmbākṣetramāhātmyāni
Vocativebhramarāmbākṣetramāhātmya bhramarāmbākṣetramāhātmye bhramarāmbākṣetramāhātmyāni
Accusativebhramarāmbākṣetramāhātmyam bhramarāmbākṣetramāhātmye bhramarāmbākṣetramāhātmyāni
Instrumentalbhramarāmbākṣetramāhātmyena bhramarāmbākṣetramāhātmyābhyām bhramarāmbākṣetramāhātmyaiḥ
Dativebhramarāmbākṣetramāhātmyāya bhramarāmbākṣetramāhātmyābhyām bhramarāmbākṣetramāhātmyebhyaḥ
Ablativebhramarāmbākṣetramāhātmyāt bhramarāmbākṣetramāhātmyābhyām bhramarāmbākṣetramāhātmyebhyaḥ
Genitivebhramarāmbākṣetramāhātmyasya bhramarāmbākṣetramāhātmyayoḥ bhramarāmbākṣetramāhātmyānām
Locativebhramarāmbākṣetramāhātmye bhramarāmbākṣetramāhātmyayoḥ bhramarāmbākṣetramāhātmyeṣu

Compound bhramarāmbākṣetramāhātmya -

Adverb -bhramarāmbākṣetramāhātmyam -bhramarāmbākṣetramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria