Declension table of ?bhrātṛvyavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrātṛvyavat | bhrātṛvyavantī bhrātṛvyavatī | bhrātṛvyavanti |
Vocative | bhrātṛvyavat | bhrātṛvyavantī bhrātṛvyavatī | bhrātṛvyavanti |
Accusative | bhrātṛvyavat | bhrātṛvyavantī bhrātṛvyavatī | bhrātṛvyavanti |
Instrumental | bhrātṛvyavatā | bhrātṛvyavadbhyām | bhrātṛvyavadbhiḥ |
Dative | bhrātṛvyavate | bhrātṛvyavadbhyām | bhrātṛvyavadbhyaḥ |
Ablative | bhrātṛvyavataḥ | bhrātṛvyavadbhyām | bhrātṛvyavadbhyaḥ |
Genitive | bhrātṛvyavataḥ | bhrātṛvyavatoḥ | bhrātṛvyavatām |
Locative | bhrātṛvyavati | bhrātṛvyavatoḥ | bhrātṛvyavatsu |