Declension table of ?bhrātṛvyadevatyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrātṛvyadevatyam | bhrātṛvyadevatye | bhrātṛvyadevatyāni |
Vocative | bhrātṛvyadevatya | bhrātṛvyadevatye | bhrātṛvyadevatyāni |
Accusative | bhrātṛvyadevatyam | bhrātṛvyadevatye | bhrātṛvyadevatyāni |
Instrumental | bhrātṛvyadevatyena | bhrātṛvyadevatyābhyām | bhrātṛvyadevatyaiḥ |
Dative | bhrātṛvyadevatyāya | bhrātṛvyadevatyābhyām | bhrātṛvyadevatyebhyaḥ |
Ablative | bhrātṛvyadevatyāt | bhrātṛvyadevatyābhyām | bhrātṛvyadevatyebhyaḥ |
Genitive | bhrātṛvyadevatyasya | bhrātṛvyadevatyayoḥ | bhrātṛvyadevatyānām |
Locative | bhrātṛvyadevatye | bhrātṛvyadevatyayoḥ | bhrātṛvyadevatyeṣu |