Declension table of ?bhrātṛpadmavanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrātṛpadmavanam | bhrātṛpadmavane | bhrātṛpadmavanāni |
Vocative | bhrātṛpadmavana | bhrātṛpadmavane | bhrātṛpadmavanāni |
Accusative | bhrātṛpadmavanam | bhrātṛpadmavane | bhrātṛpadmavanāni |
Instrumental | bhrātṛpadmavanena | bhrātṛpadmavanābhyām | bhrātṛpadmavanaiḥ |
Dative | bhrātṛpadmavanāya | bhrātṛpadmavanābhyām | bhrātṛpadmavanebhyaḥ |
Ablative | bhrātṛpadmavanāt | bhrātṛpadmavanābhyām | bhrātṛpadmavanebhyaḥ |
Genitive | bhrātṛpadmavanasya | bhrātṛpadmavanayoḥ | bhrātṛpadmavanānām |
Locative | bhrātṛpadmavane | bhrātṛpadmavanayoḥ | bhrātṛpadmavaneṣu |