Declension table of ?bhrātṛdattaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhrātṛdattam | bhrātṛdatte | bhrātṛdattāni |
Vocative | bhrātṛdatta | bhrātṛdatte | bhrātṛdattāni |
Accusative | bhrātṛdattam | bhrātṛdatte | bhrātṛdattāni |
Instrumental | bhrātṛdattena | bhrātṛdattābhyām | bhrātṛdattaiḥ |
Dative | bhrātṛdattāya | bhrātṛdattābhyām | bhrātṛdattebhyaḥ |
Ablative | bhrātṛdattāt | bhrātṛdattābhyām | bhrātṛdattebhyaḥ |
Genitive | bhrātṛdattasya | bhrātṛdattayoḥ | bhrātṛdattānām |
Locative | bhrātṛdatte | bhrātṛdattayoḥ | bhrātṛdatteṣu |