Declension table of ?bhikṣācāraDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhikṣācāram | bhikṣācāre | bhikṣācārāṇi |
Vocative | bhikṣācāra | bhikṣācāre | bhikṣācārāṇi |
Accusative | bhikṣācāram | bhikṣācāre | bhikṣācārāṇi |
Instrumental | bhikṣācāreṇa | bhikṣācārābhyām | bhikṣācāraiḥ |
Dative | bhikṣācārāya | bhikṣācārābhyām | bhikṣācārebhyaḥ |
Ablative | bhikṣācārāt | bhikṣācārābhyām | bhikṣācārebhyaḥ |
Genitive | bhikṣācārasya | bhikṣācārayoḥ | bhikṣācārāṇām |
Locative | bhikṣācāre | bhikṣācārayoḥ | bhikṣācāreṣu |