Declension table of ?bhayākrāntaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhayākrāntam | bhayākrānte | bhayākrāntāni |
Vocative | bhayākrānta | bhayākrānte | bhayākrāntāni |
Accusative | bhayākrāntam | bhayākrānte | bhayākrāntāni |
Instrumental | bhayākrāntena | bhayākrāntābhyām | bhayākrāntaiḥ |
Dative | bhayākrāntāya | bhayākrāntābhyām | bhayākrāntebhyaḥ |
Ablative | bhayākrāntāt | bhayākrāntābhyām | bhayākrāntebhyaḥ |
Genitive | bhayākrāntasya | bhayākrāntayoḥ | bhayākrāntānām |
Locative | bhayākrānte | bhayākrāntayoḥ | bhayākrānteṣu |