Declension table of ?bhavatpūrvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhavatpūrvam | bhavatpūrve | bhavatpūrvāṇi |
Vocative | bhavatpūrva | bhavatpūrve | bhavatpūrvāṇi |
Accusative | bhavatpūrvam | bhavatpūrve | bhavatpūrvāṇi |
Instrumental | bhavatpūrveṇa | bhavatpūrvābhyām | bhavatpūrvaiḥ |
Dative | bhavatpūrvāya | bhavatpūrvābhyām | bhavatpūrvebhyaḥ |
Ablative | bhavatpūrvāt | bhavatpūrvābhyām | bhavatpūrvebhyaḥ |
Genitive | bhavatpūrvasya | bhavatpūrvayoḥ | bhavatpūrvāṇām |
Locative | bhavatpūrve | bhavatpūrvayoḥ | bhavatpūrveṣu |