Declension table of ?bhavāśarvīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhavāśarvīyam | bhavāśarvīye | bhavāśarvīyāṇi |
Vocative | bhavāśarvīya | bhavāśarvīye | bhavāśarvīyāṇi |
Accusative | bhavāśarvīyam | bhavāśarvīye | bhavāśarvīyāṇi |
Instrumental | bhavāśarvīyeṇa | bhavāśarvīyābhyām | bhavāśarvīyaiḥ |
Dative | bhavāśarvīyāya | bhavāśarvīyābhyām | bhavāśarvīyebhyaḥ |
Ablative | bhavāśarvīyāt | bhavāśarvīyābhyām | bhavāśarvīyebhyaḥ |
Genitive | bhavāśarvīyasya | bhavāśarvīyayoḥ | bhavāśarvīyāṇām |
Locative | bhavāśarvīye | bhavāśarvīyayoḥ | bhavāśarvīyeṣu |