Declension table of ?bhartṛsnehaparītaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhartṛsnehaparītam | bhartṛsnehaparīte | bhartṛsnehaparītāni |
Vocative | bhartṛsnehaparīta | bhartṛsnehaparīte | bhartṛsnehaparītāni |
Accusative | bhartṛsnehaparītam | bhartṛsnehaparīte | bhartṛsnehaparītāni |
Instrumental | bhartṛsnehaparītena | bhartṛsnehaparītābhyām | bhartṛsnehaparītaiḥ |
Dative | bhartṛsnehaparītāya | bhartṛsnehaparītābhyām | bhartṛsnehaparītebhyaḥ |
Ablative | bhartṛsnehaparītāt | bhartṛsnehaparītābhyām | bhartṛsnehaparītebhyaḥ |
Genitive | bhartṛsnehaparītasya | bhartṛsnehaparītayoḥ | bhartṛsnehaparītānām |
Locative | bhartṛsnehaparīte | bhartṛsnehaparītayoḥ | bhartṛsnehaparīteṣu |