Declension table of ?bharatārjunanāṭakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bharatārjunanāṭakam | bharatārjunanāṭake | bharatārjunanāṭakāni |
Vocative | bharatārjunanāṭaka | bharatārjunanāṭake | bharatārjunanāṭakāni |
Accusative | bharatārjunanāṭakam | bharatārjunanāṭake | bharatārjunanāṭakāni |
Instrumental | bharatārjunanāṭakena | bharatārjunanāṭakābhyām | bharatārjunanāṭakaiḥ |
Dative | bharatārjunanāṭakāya | bharatārjunanāṭakābhyām | bharatārjunanāṭakebhyaḥ |
Ablative | bharatārjunanāṭakāt | bharatārjunanāṭakābhyām | bharatārjunanāṭakebhyaḥ |
Genitive | bharatārjunanāṭakasya | bharatārjunanāṭakayoḥ | bharatārjunanāṭakānām |
Locative | bharatārjunanāṭake | bharatārjunanāṭakayoḥ | bharatārjunanāṭakeṣu |