Declension table of ?bhagavadgītātātparyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhagavadgītātātparyam | bhagavadgītātātparye | bhagavadgītātātparyāṇi |
Vocative | bhagavadgītātātparya | bhagavadgītātātparye | bhagavadgītātātparyāṇi |
Accusative | bhagavadgītātātparyam | bhagavadgītātātparye | bhagavadgītātātparyāṇi |
Instrumental | bhagavadgītātātparyeṇa | bhagavadgītātātparyābhyām | bhagavadgītātātparyaiḥ |
Dative | bhagavadgītātātparyāya | bhagavadgītātātparyābhyām | bhagavadgītātātparyebhyaḥ |
Ablative | bhagavadgītātātparyāt | bhagavadgītātātparyābhyām | bhagavadgītātātparyebhyaḥ |
Genitive | bhagavadgītātātparyasya | bhagavadgītātātparyayoḥ | bhagavadgītātātparyāṇām |
Locative | bhagavadgītātātparye | bhagavadgītātātparyayoḥ | bhagavadgītātātparyeṣu |