Declension table of ?bhagavadgītāmāhātmyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhagavadgītāmāhātmyam | bhagavadgītāmāhātmye | bhagavadgītāmāhātmyāni |
Vocative | bhagavadgītāmāhātmya | bhagavadgītāmāhātmye | bhagavadgītāmāhātmyāni |
Accusative | bhagavadgītāmāhātmyam | bhagavadgītāmāhātmye | bhagavadgītāmāhātmyāni |
Instrumental | bhagavadgītāmāhātmyena | bhagavadgītāmāhātmyābhyām | bhagavadgītāmāhātmyaiḥ |
Dative | bhagavadgītāmāhātmyāya | bhagavadgītāmāhātmyābhyām | bhagavadgītāmāhātmyebhyaḥ |
Ablative | bhagavadgītāmāhātmyāt | bhagavadgītāmāhātmyābhyām | bhagavadgītāmāhātmyebhyaḥ |
Genitive | bhagavadgītāmāhātmyasya | bhagavadgītāmāhātmyayoḥ | bhagavadgītāmāhātmyānām |
Locative | bhagavadgītāmāhātmye | bhagavadgītāmāhātmyayoḥ | bhagavadgītāmāhātmyeṣu |