Declension table of ?bhāvaṅgamaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | bhāvaṅgamam | bhāvaṅgame | bhāvaṅgamāni |
Vocative | bhāvaṅgama | bhāvaṅgame | bhāvaṅgamāni |
Accusative | bhāvaṅgamam | bhāvaṅgame | bhāvaṅgamāni |
Instrumental | bhāvaṅgamena | bhāvaṅgamābhyām | bhāvaṅgamaiḥ |
Dative | bhāvaṅgamāya | bhāvaṅgamābhyām | bhāvaṅgamebhyaḥ |
Ablative | bhāvaṅgamāt | bhāvaṅgamābhyām | bhāvaṅgamebhyaḥ |
Genitive | bhāvaṅgamasya | bhāvaṅgamayoḥ | bhāvaṅgamānām |
Locative | bhāvaṅgame | bhāvaṅgamayoḥ | bhāvaṅgameṣu |